Declension table of ?dharmopaghātakā

Deva

FeminineSingularDualPlural
Nominativedharmopaghātakā dharmopaghātake dharmopaghātakāḥ
Vocativedharmopaghātake dharmopaghātake dharmopaghātakāḥ
Accusativedharmopaghātakām dharmopaghātake dharmopaghātakāḥ
Instrumentaldharmopaghātakayā dharmopaghātakābhyām dharmopaghātakābhiḥ
Dativedharmopaghātakāyai dharmopaghātakābhyām dharmopaghātakābhyaḥ
Ablativedharmopaghātakāyāḥ dharmopaghātakābhyām dharmopaghātakābhyaḥ
Genitivedharmopaghātakāyāḥ dharmopaghātakayoḥ dharmopaghātakānām
Locativedharmopaghātakāyām dharmopaghātakayoḥ dharmopaghātakāsu

Adverb -dharmopaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria