Declension table of ?dharmopaghātaka

Deva

NeuterSingularDualPlural
Nominativedharmopaghātakam dharmopaghātake dharmopaghātakāni
Vocativedharmopaghātaka dharmopaghātake dharmopaghātakāni
Accusativedharmopaghātakam dharmopaghātake dharmopaghātakāni
Instrumentaldharmopaghātakena dharmopaghātakābhyām dharmopaghātakaiḥ
Dativedharmopaghātakāya dharmopaghātakābhyām dharmopaghātakebhyaḥ
Ablativedharmopaghātakāt dharmopaghātakābhyām dharmopaghātakebhyaḥ
Genitivedharmopaghātakasya dharmopaghātakayoḥ dharmopaghātakānām
Locativedharmopaghātake dharmopaghātakayoḥ dharmopaghātakeṣu

Compound dharmopaghātaka -

Adverb -dharmopaghātakam -dharmopaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria