Declension table of ?dharmopaghātaka

Deva

MasculineSingularDualPlural
Nominativedharmopaghātakaḥ dharmopaghātakau dharmopaghātakāḥ
Vocativedharmopaghātaka dharmopaghātakau dharmopaghātakāḥ
Accusativedharmopaghātakam dharmopaghātakau dharmopaghātakān
Instrumentaldharmopaghātakena dharmopaghātakābhyām dharmopaghātakaiḥ dharmopaghātakebhiḥ
Dativedharmopaghātakāya dharmopaghātakābhyām dharmopaghātakebhyaḥ
Ablativedharmopaghātakāt dharmopaghātakābhyām dharmopaghātakebhyaḥ
Genitivedharmopaghātakasya dharmopaghātakayoḥ dharmopaghātakānām
Locativedharmopaghātake dharmopaghātakayoḥ dharmopaghātakeṣu

Compound dharmopaghātaka -

Adverb -dharmopaghātakam -dharmopaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria