Declension table of ?dharmopadha

Deva

NeuterSingularDualPlural
Nominativedharmopadham dharmopadhe dharmopadhāni
Vocativedharmopadha dharmopadhe dharmopadhāni
Accusativedharmopadham dharmopadhe dharmopadhāni
Instrumentaldharmopadhena dharmopadhābhyām dharmopadhaiḥ
Dativedharmopadhāya dharmopadhābhyām dharmopadhebhyaḥ
Ablativedharmopadhāt dharmopadhābhyām dharmopadhebhyaḥ
Genitivedharmopadhasya dharmopadhayoḥ dharmopadhānām
Locativedharmopadhe dharmopadhayoḥ dharmopadheṣu

Compound dharmopadha -

Adverb -dharmopadham -dharmopadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria