Declension table of ?dharmopadeśanā

Deva

FeminineSingularDualPlural
Nominativedharmopadeśanā dharmopadeśane dharmopadeśanāḥ
Vocativedharmopadeśane dharmopadeśane dharmopadeśanāḥ
Accusativedharmopadeśanām dharmopadeśane dharmopadeśanāḥ
Instrumentaldharmopadeśanayā dharmopadeśanābhyām dharmopadeśanābhiḥ
Dativedharmopadeśanāyai dharmopadeśanābhyām dharmopadeśanābhyaḥ
Ablativedharmopadeśanāyāḥ dharmopadeśanābhyām dharmopadeśanābhyaḥ
Genitivedharmopadeśanāyāḥ dharmopadeśanayoḥ dharmopadeśanānām
Locativedharmopadeśanāyām dharmopadeśanayoḥ dharmopadeśanāsu

Adverb -dharmopadeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria