Declension table of ?dharmoccaya

Deva

MasculineSingularDualPlural
Nominativedharmoccayaḥ dharmoccayau dharmoccayāḥ
Vocativedharmoccaya dharmoccayau dharmoccayāḥ
Accusativedharmoccayam dharmoccayau dharmoccayān
Instrumentaldharmoccayena dharmoccayābhyām dharmoccayaiḥ dharmoccayebhiḥ
Dativedharmoccayāya dharmoccayābhyām dharmoccayebhyaḥ
Ablativedharmoccayāt dharmoccayābhyām dharmoccayebhyaḥ
Genitivedharmoccayasya dharmoccayayoḥ dharmoccayānām
Locativedharmoccaye dharmoccayayoḥ dharmoccayeṣu

Compound dharmoccaya -

Adverb -dharmoccayam -dharmoccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria