Declension table of dharmitva

Deva

NeuterSingularDualPlural
Nominativedharmitvam dharmitve dharmitvāni
Vocativedharmitva dharmitve dharmitvāni
Accusativedharmitvam dharmitve dharmitvāni
Instrumentaldharmitvena dharmitvābhyām dharmitvaiḥ
Dativedharmitvāya dharmitvābhyām dharmitvebhyaḥ
Ablativedharmitvāt dharmitvābhyām dharmitvebhyaḥ
Genitivedharmitvasya dharmitvayoḥ dharmitvānām
Locativedharmitve dharmitvayoḥ dharmitveṣu

Compound dharmitva -

Adverb -dharmitvam -dharmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria