Declension table of ?dharmitāvacchedakapratyāsatti

Deva

FeminineSingularDualPlural
Nominativedharmitāvacchedakapratyāsattiḥ dharmitāvacchedakapratyāsattī dharmitāvacchedakapratyāsattayaḥ
Vocativedharmitāvacchedakapratyāsatte dharmitāvacchedakapratyāsattī dharmitāvacchedakapratyāsattayaḥ
Accusativedharmitāvacchedakapratyāsattim dharmitāvacchedakapratyāsattī dharmitāvacchedakapratyāsattīḥ
Instrumentaldharmitāvacchedakapratyāsattyā dharmitāvacchedakapratyāsattibhyām dharmitāvacchedakapratyāsattibhiḥ
Dativedharmitāvacchedakapratyāsattyai dharmitāvacchedakapratyāsattaye dharmitāvacchedakapratyāsattibhyām dharmitāvacchedakapratyāsattibhyaḥ
Ablativedharmitāvacchedakapratyāsattyāḥ dharmitāvacchedakapratyāsatteḥ dharmitāvacchedakapratyāsattibhyām dharmitāvacchedakapratyāsattibhyaḥ
Genitivedharmitāvacchedakapratyāsattyāḥ dharmitāvacchedakapratyāsatteḥ dharmitāvacchedakapratyāsattyoḥ dharmitāvacchedakapratyāsattīnām
Locativedharmitāvacchedakapratyāsattyām dharmitāvacchedakapratyāsattau dharmitāvacchedakapratyāsattyoḥ dharmitāvacchedakapratyāsattiṣu

Compound dharmitāvacchedakapratyāsatti -

Adverb -dharmitāvacchedakapratyāsatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria