Declension table of ?dharmitāvaccheda

Deva

MasculineSingularDualPlural
Nominativedharmitāvacchedaḥ dharmitāvacchedau dharmitāvacchedāḥ
Vocativedharmitāvaccheda dharmitāvacchedau dharmitāvacchedāḥ
Accusativedharmitāvacchedam dharmitāvacchedau dharmitāvacchedān
Instrumentaldharmitāvacchedena dharmitāvacchedābhyām dharmitāvacchedaiḥ dharmitāvacchedebhiḥ
Dativedharmitāvacchedāya dharmitāvacchedābhyām dharmitāvacchedebhyaḥ
Ablativedharmitāvacchedāt dharmitāvacchedābhyām dharmitāvacchedebhyaḥ
Genitivedharmitāvacchedasya dharmitāvacchedayoḥ dharmitāvacchedānām
Locativedharmitāvacchede dharmitāvacchedayoḥ dharmitāvacchedeṣu

Compound dharmitāvaccheda -

Adverb -dharmitāvacchedam -dharmitāvacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria