Declension table of ?dharmitā

Deva

FeminineSingularDualPlural
Nominativedharmitā dharmite dharmitāḥ
Vocativedharmite dharmite dharmitāḥ
Accusativedharmitām dharmite dharmitāḥ
Instrumentaldharmitayā dharmitābhyām dharmitābhiḥ
Dativedharmitāyai dharmitābhyām dharmitābhyaḥ
Ablativedharmitāyāḥ dharmitābhyām dharmitābhyaḥ
Genitivedharmitāyāḥ dharmitayoḥ dharmitānām
Locativedharmitāyām dharmitayoḥ dharmitāsu

Adverb -dharmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria