Declension table of ?dharmīyas

Deva

NeuterSingularDualPlural
Nominativedharmīyaḥ dharmīyasī dharmīyāṃsi
Vocativedharmīyaḥ dharmīyasī dharmīyāṃsi
Accusativedharmīyaḥ dharmīyasī dharmīyāṃsi
Instrumentaldharmīyasā dharmīyobhyām dharmīyobhiḥ
Dativedharmīyase dharmīyobhyām dharmīyobhyaḥ
Ablativedharmīyasaḥ dharmīyobhyām dharmīyobhyaḥ
Genitivedharmīyasaḥ dharmīyasoḥ dharmīyasām
Locativedharmīyasi dharmīyasoḥ dharmīyaḥsu

Compound dharmīyas -

Adverb -dharmīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria