Declension table of ?dharmīputra

Deva

MasculineSingularDualPlural
Nominativedharmīputraḥ dharmīputrau dharmīputrāḥ
Vocativedharmīputra dharmīputrau dharmīputrāḥ
Accusativedharmīputram dharmīputrau dharmīputrān
Instrumentaldharmīputreṇa dharmīputrābhyām dharmīputraiḥ dharmīputrebhiḥ
Dativedharmīputrāya dharmīputrābhyām dharmīputrebhyaḥ
Ablativedharmīputrāt dharmīputrābhyām dharmīputrebhyaḥ
Genitivedharmīputrasya dharmīputrayoḥ dharmīputrāṇām
Locativedharmīputre dharmīputrayoḥ dharmīputreṣu

Compound dharmīputra -

Adverb -dharmīputram -dharmīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria