Declension table of ?dharmiṣṭhatā

Deva

FeminineSingularDualPlural
Nominativedharmiṣṭhatā dharmiṣṭhate dharmiṣṭhatāḥ
Vocativedharmiṣṭhate dharmiṣṭhate dharmiṣṭhatāḥ
Accusativedharmiṣṭhatām dharmiṣṭhate dharmiṣṭhatāḥ
Instrumentaldharmiṣṭhatayā dharmiṣṭhatābhyām dharmiṣṭhatābhiḥ
Dativedharmiṣṭhatāyai dharmiṣṭhatābhyām dharmiṣṭhatābhyaḥ
Ablativedharmiṣṭhatāyāḥ dharmiṣṭhatābhyām dharmiṣṭhatābhyaḥ
Genitivedharmiṣṭhatāyāḥ dharmiṣṭhatayoḥ dharmiṣṭhatānām
Locativedharmiṣṭhatāyām dharmiṣṭhatayoḥ dharmiṣṭhatāsu

Adverb -dharmiṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria