Declension table of dharmiṣṭha

Deva

NeuterSingularDualPlural
Nominativedharmiṣṭham dharmiṣṭhe dharmiṣṭhāni
Vocativedharmiṣṭha dharmiṣṭhe dharmiṣṭhāni
Accusativedharmiṣṭham dharmiṣṭhe dharmiṣṭhāni
Instrumentaldharmiṣṭhena dharmiṣṭhābhyām dharmiṣṭhaiḥ
Dativedharmiṣṭhāya dharmiṣṭhābhyām dharmiṣṭhebhyaḥ
Ablativedharmiṣṭhāt dharmiṣṭhābhyām dharmiṣṭhebhyaḥ
Genitivedharmiṣṭhasya dharmiṣṭhayoḥ dharmiṣṭhānām
Locativedharmiṣṭhe dharmiṣṭhayoḥ dharmiṣṭheṣu

Compound dharmiṣṭha -

Adverb -dharmiṣṭham -dharmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria