Declension table of ?dharmeśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativedharmeśvaraliṅgam dharmeśvaraliṅge dharmeśvaraliṅgāni
Vocativedharmeśvaraliṅga dharmeśvaraliṅge dharmeśvaraliṅgāni
Accusativedharmeśvaraliṅgam dharmeśvaraliṅge dharmeśvaraliṅgāni
Instrumentaldharmeśvaraliṅgena dharmeśvaraliṅgābhyām dharmeśvaraliṅgaiḥ
Dativedharmeśvaraliṅgāya dharmeśvaraliṅgābhyām dharmeśvaraliṅgebhyaḥ
Ablativedharmeśvaraliṅgāt dharmeśvaraliṅgābhyām dharmeśvaraliṅgebhyaḥ
Genitivedharmeśvaraliṅgasya dharmeśvaraliṅgayoḥ dharmeśvaraliṅgānām
Locativedharmeśvaraliṅge dharmeśvaraliṅgayoḥ dharmeśvaraliṅgeṣu

Compound dharmeśvaraliṅga -

Adverb -dharmeśvaraliṅgam -dharmeśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria