Declension table of ?dharmeśvara

Deva

MasculineSingularDualPlural
Nominativedharmeśvaraḥ dharmeśvarau dharmeśvarāḥ
Vocativedharmeśvara dharmeśvarau dharmeśvarāḥ
Accusativedharmeśvaram dharmeśvarau dharmeśvarān
Instrumentaldharmeśvareṇa dharmeśvarābhyām dharmeśvaraiḥ dharmeśvarebhiḥ
Dativedharmeśvarāya dharmeśvarābhyām dharmeśvarebhyaḥ
Ablativedharmeśvarāt dharmeśvarābhyām dharmeśvarebhyaḥ
Genitivedharmeśvarasya dharmeśvarayoḥ dharmeśvarāṇām
Locativedharmeśvare dharmeśvarayoḥ dharmeśvareṣu

Compound dharmeśvara -

Adverb -dharmeśvaram -dharmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria