Declension table of ?dharmesthitā

Deva

FeminineSingularDualPlural
Nominativedharmesthitā dharmesthite dharmesthitāḥ
Vocativedharmesthite dharmesthite dharmesthitāḥ
Accusativedharmesthitām dharmesthite dharmesthitāḥ
Instrumentaldharmesthitayā dharmesthitābhyām dharmesthitābhiḥ
Dativedharmesthitāyai dharmesthitābhyām dharmesthitābhyaḥ
Ablativedharmesthitāyāḥ dharmesthitābhyām dharmesthitābhyaḥ
Genitivedharmesthitāyāḥ dharmesthitayoḥ dharmesthitānām
Locativedharmesthitāyām dharmesthitayoḥ dharmesthitāsu

Adverb -dharmesthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria