Declension table of ?dharmesthita

Deva

NeuterSingularDualPlural
Nominativedharmesthitam dharmesthite dharmesthitāni
Vocativedharmesthita dharmesthite dharmesthitāni
Accusativedharmesthitam dharmesthite dharmesthitāni
Instrumentaldharmesthitena dharmesthitābhyām dharmesthitaiḥ
Dativedharmesthitāya dharmesthitābhyām dharmesthitebhyaḥ
Ablativedharmesthitāt dharmesthitābhyām dharmesthitebhyaḥ
Genitivedharmesthitasya dharmesthitayoḥ dharmesthitānām
Locativedharmesthite dharmesthitayoḥ dharmesthiteṣu

Compound dharmesthita -

Adverb -dharmesthitam -dharmesthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria