Declension table of ?dharmaśuddhi

Deva

FeminineSingularDualPlural
Nominativedharmaśuddhiḥ dharmaśuddhī dharmaśuddhayaḥ
Vocativedharmaśuddhe dharmaśuddhī dharmaśuddhayaḥ
Accusativedharmaśuddhim dharmaśuddhī dharmaśuddhīḥ
Instrumentaldharmaśuddhyā dharmaśuddhibhyām dharmaśuddhibhiḥ
Dativedharmaśuddhyai dharmaśuddhaye dharmaśuddhibhyām dharmaśuddhibhyaḥ
Ablativedharmaśuddhyāḥ dharmaśuddheḥ dharmaśuddhibhyām dharmaśuddhibhyaḥ
Genitivedharmaśuddhyāḥ dharmaśuddheḥ dharmaśuddhyoḥ dharmaśuddhīnām
Locativedharmaśuddhyām dharmaśuddhau dharmaśuddhyoḥ dharmaśuddhiṣu

Compound dharmaśuddhi -

Adverb -dharmaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria