Declension table of ?dharmaśreṣṭhin

Deva

MasculineSingularDualPlural
Nominativedharmaśreṣṭhī dharmaśreṣṭhinau dharmaśreṣṭhinaḥ
Vocativedharmaśreṣṭhin dharmaśreṣṭhinau dharmaśreṣṭhinaḥ
Accusativedharmaśreṣṭhinam dharmaśreṣṭhinau dharmaśreṣṭhinaḥ
Instrumentaldharmaśreṣṭhinā dharmaśreṣṭhibhyām dharmaśreṣṭhibhiḥ
Dativedharmaśreṣṭhine dharmaśreṣṭhibhyām dharmaśreṣṭhibhyaḥ
Ablativedharmaśreṣṭhinaḥ dharmaśreṣṭhibhyām dharmaśreṣṭhibhyaḥ
Genitivedharmaśreṣṭhinaḥ dharmaśreṣṭhinoḥ dharmaśreṣṭhinām
Locativedharmaśreṣṭhini dharmaśreṣṭhinoḥ dharmaśreṣṭhiṣu

Compound dharmaśreṣṭhi -

Adverb -dharmaśreṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria