Declension table of ?dharmaśravaṇa

Deva

NeuterSingularDualPlural
Nominativedharmaśravaṇam dharmaśravaṇe dharmaśravaṇāni
Vocativedharmaśravaṇa dharmaśravaṇe dharmaśravaṇāni
Accusativedharmaśravaṇam dharmaśravaṇe dharmaśravaṇāni
Instrumentaldharmaśravaṇena dharmaśravaṇābhyām dharmaśravaṇaiḥ
Dativedharmaśravaṇāya dharmaśravaṇābhyām dharmaśravaṇebhyaḥ
Ablativedharmaśravaṇāt dharmaśravaṇābhyām dharmaśravaṇebhyaḥ
Genitivedharmaśravaṇasya dharmaśravaṇayoḥ dharmaśravaṇānām
Locativedharmaśravaṇe dharmaśravaṇayoḥ dharmaśravaṇeṣu

Compound dharmaśravaṇa -

Adverb -dharmaśravaṇam -dharmaśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria