Declension table of ?dharmaśīla

Deva

MasculineSingularDualPlural
Nominativedharmaśīlaḥ dharmaśīlau dharmaśīlāḥ
Vocativedharmaśīla dharmaśīlau dharmaśīlāḥ
Accusativedharmaśīlam dharmaśīlau dharmaśīlān
Instrumentaldharmaśīlena dharmaśīlābhyām dharmaśīlaiḥ dharmaśīlebhiḥ
Dativedharmaśīlāya dharmaśīlābhyām dharmaśīlebhyaḥ
Ablativedharmaśīlāt dharmaśīlābhyām dharmaśīlebhyaḥ
Genitivedharmaśīlasya dharmaśīlayoḥ dharmaśīlānām
Locativedharmaśīle dharmaśīlayoḥ dharmaśīleṣu

Compound dharmaśīla -

Adverb -dharmaśīlam -dharmaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria