Declension table of ?dharmaśarman

Deva

MasculineSingularDualPlural
Nominativedharmaśarmā dharmaśarmāṇau dharmaśarmāṇaḥ
Vocativedharmaśarman dharmaśarmāṇau dharmaśarmāṇaḥ
Accusativedharmaśarmāṇam dharmaśarmāṇau dharmaśarmaṇaḥ
Instrumentaldharmaśarmaṇā dharmaśarmabhyām dharmaśarmabhiḥ
Dativedharmaśarmaṇe dharmaśarmabhyām dharmaśarmabhyaḥ
Ablativedharmaśarmaṇaḥ dharmaśarmabhyām dharmaśarmabhyaḥ
Genitivedharmaśarmaṇaḥ dharmaśarmaṇoḥ dharmaśarmaṇām
Locativedharmaśarmaṇi dharmaśarmaṇoḥ dharmaśarmasu

Compound dharmaśarma -

Adverb -dharmaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria