Declension table of dharmaśarmābhyudaya

Deva

MasculineSingularDualPlural
Nominativedharmaśarmābhyudayaḥ dharmaśarmābhyudayau dharmaśarmābhyudayāḥ
Vocativedharmaśarmābhyudaya dharmaśarmābhyudayau dharmaśarmābhyudayāḥ
Accusativedharmaśarmābhyudayam dharmaśarmābhyudayau dharmaśarmābhyudayān
Instrumentaldharmaśarmābhyudayena dharmaśarmābhyudayābhyām dharmaśarmābhyudayaiḥ dharmaśarmābhyudayebhiḥ
Dativedharmaśarmābhyudayāya dharmaśarmābhyudayābhyām dharmaśarmābhyudayebhyaḥ
Ablativedharmaśarmābhyudayāt dharmaśarmābhyudayābhyām dharmaśarmābhyudayebhyaḥ
Genitivedharmaśarmābhyudayasya dharmaśarmābhyudayayoḥ dharmaśarmābhyudayānām
Locativedharmaśarmābhyudaye dharmaśarmābhyudayayoḥ dharmaśarmābhyudayeṣu

Compound dharmaśarmābhyudaya -

Adverb -dharmaśarmābhyudayam -dharmaśarmābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria