Declension table of ?dharmaśāstravacana

Deva

NeuterSingularDualPlural
Nominativedharmaśāstravacanam dharmaśāstravacane dharmaśāstravacanāni
Vocativedharmaśāstravacana dharmaśāstravacane dharmaśāstravacanāni
Accusativedharmaśāstravacanam dharmaśāstravacane dharmaśāstravacanāni
Instrumentaldharmaśāstravacanena dharmaśāstravacanābhyām dharmaśāstravacanaiḥ
Dativedharmaśāstravacanāya dharmaśāstravacanābhyām dharmaśāstravacanebhyaḥ
Ablativedharmaśāstravacanāt dharmaśāstravacanābhyām dharmaśāstravacanebhyaḥ
Genitivedharmaśāstravacanasya dharmaśāstravacanayoḥ dharmaśāstravacanānām
Locativedharmaśāstravacane dharmaśāstravacanayoḥ dharmaśāstravacaneṣu

Compound dharmaśāstravacana -

Adverb -dharmaśāstravacanam -dharmaśāstravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria