Declension table of ?dharmaśāstrasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmaśāstrasaṅgrahaḥ dharmaśāstrasaṅgrahau dharmaśāstrasaṅgrahāḥ
Vocativedharmaśāstrasaṅgraha dharmaśāstrasaṅgrahau dharmaśāstrasaṅgrahāḥ
Accusativedharmaśāstrasaṅgraham dharmaśāstrasaṅgrahau dharmaśāstrasaṅgrahān
Instrumentaldharmaśāstrasaṅgraheṇa dharmaśāstrasaṅgrahābhyām dharmaśāstrasaṅgrahaiḥ dharmaśāstrasaṅgrahebhiḥ
Dativedharmaśāstrasaṅgrahāya dharmaśāstrasaṅgrahābhyām dharmaśāstrasaṅgrahebhyaḥ
Ablativedharmaśāstrasaṅgrahāt dharmaśāstrasaṅgrahābhyām dharmaśāstrasaṅgrahebhyaḥ
Genitivedharmaśāstrasaṅgrahasya dharmaśāstrasaṅgrahayoḥ dharmaśāstrasaṅgrahāṇām
Locativedharmaśāstrasaṅgrahe dharmaśāstrasaṅgrahayoḥ dharmaśāstrasaṅgraheṣu

Compound dharmaśāstrasaṅgraha -

Adverb -dharmaśāstrasaṅgraham -dharmaśāstrasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria