Declension table of ?dharmaśāstradīpikā

Deva

FeminineSingularDualPlural
Nominativedharmaśāstradīpikā dharmaśāstradīpike dharmaśāstradīpikāḥ
Vocativedharmaśāstradīpike dharmaśāstradīpike dharmaśāstradīpikāḥ
Accusativedharmaśāstradīpikām dharmaśāstradīpike dharmaśāstradīpikāḥ
Instrumentaldharmaśāstradīpikayā dharmaśāstradīpikābhyām dharmaśāstradīpikābhiḥ
Dativedharmaśāstradīpikāyai dharmaśāstradīpikābhyām dharmaśāstradīpikābhyaḥ
Ablativedharmaśāstradīpikāyāḥ dharmaśāstradīpikābhyām dharmaśāstradīpikābhyaḥ
Genitivedharmaśāstradīpikāyāḥ dharmaśāstradīpikayoḥ dharmaśāstradīpikānām
Locativedharmaśāstradīpikāyām dharmaśāstradīpikayoḥ dharmaśāstradīpikāsu

Adverb -dharmaśāstradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria