Declension table of ?dharmaśāsana

Deva

NeuterSingularDualPlural
Nominativedharmaśāsanam dharmaśāsane dharmaśāsanāni
Vocativedharmaśāsana dharmaśāsane dharmaśāsanāni
Accusativedharmaśāsanam dharmaśāsane dharmaśāsanāni
Instrumentaldharmaśāsanena dharmaśāsanābhyām dharmaśāsanaiḥ
Dativedharmaśāsanāya dharmaśāsanābhyām dharmaśāsanebhyaḥ
Ablativedharmaśāsanāt dharmaśāsanābhyām dharmaśāsanebhyaḥ
Genitivedharmaśāsanasya dharmaśāsanayoḥ dharmaśāsanānām
Locativedharmaśāsane dharmaśāsanayoḥ dharmaśāsaneṣu

Compound dharmaśāsana -

Adverb -dharmaśāsanam -dharmaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria