Declension table of ?dharmaśāṭapraticchannā

Deva

FeminineSingularDualPlural
Nominativedharmaśāṭapraticchannā dharmaśāṭapraticchanne dharmaśāṭapraticchannāḥ
Vocativedharmaśāṭapraticchanne dharmaśāṭapraticchanne dharmaśāṭapraticchannāḥ
Accusativedharmaśāṭapraticchannām dharmaśāṭapraticchanne dharmaśāṭapraticchannāḥ
Instrumentaldharmaśāṭapraticchannayā dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannābhiḥ
Dativedharmaśāṭapraticchannāyai dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannābhyaḥ
Ablativedharmaśāṭapraticchannāyāḥ dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannābhyaḥ
Genitivedharmaśāṭapraticchannāyāḥ dharmaśāṭapraticchannayoḥ dharmaśāṭapraticchannānām
Locativedharmaśāṭapraticchannāyām dharmaśāṭapraticchannayoḥ dharmaśāṭapraticchannāsu

Adverb -dharmaśāṭapraticchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria