Declension table of ?dharmaśāṭapraticchanna

Deva

MasculineSingularDualPlural
Nominativedharmaśāṭapraticchannaḥ dharmaśāṭapraticchannau dharmaśāṭapraticchannāḥ
Vocativedharmaśāṭapraticchanna dharmaśāṭapraticchannau dharmaśāṭapraticchannāḥ
Accusativedharmaśāṭapraticchannam dharmaśāṭapraticchannau dharmaśāṭapraticchannān
Instrumentaldharmaśāṭapraticchannena dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannaiḥ dharmaśāṭapraticchannebhiḥ
Dativedharmaśāṭapraticchannāya dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannebhyaḥ
Ablativedharmaśāṭapraticchannāt dharmaśāṭapraticchannābhyām dharmaśāṭapraticchannebhyaḥ
Genitivedharmaśāṭapraticchannasya dharmaśāṭapraticchannayoḥ dharmaśāṭapraticchannānām
Locativedharmaśāṭapraticchanne dharmaśāṭapraticchannayoḥ dharmaśāṭapraticchanneṣu

Compound dharmaśāṭapraticchanna -

Adverb -dharmaśāṭapraticchannam -dharmaśāṭapraticchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria