Declension table of ?dharmayyadīkṣita

Deva

MasculineSingularDualPlural
Nominativedharmayyadīkṣitaḥ dharmayyadīkṣitau dharmayyadīkṣitāḥ
Vocativedharmayyadīkṣita dharmayyadīkṣitau dharmayyadīkṣitāḥ
Accusativedharmayyadīkṣitam dharmayyadīkṣitau dharmayyadīkṣitān
Instrumentaldharmayyadīkṣitena dharmayyadīkṣitābhyām dharmayyadīkṣitaiḥ dharmayyadīkṣitebhiḥ
Dativedharmayyadīkṣitāya dharmayyadīkṣitābhyām dharmayyadīkṣitebhyaḥ
Ablativedharmayyadīkṣitāt dharmayyadīkṣitābhyām dharmayyadīkṣitebhyaḥ
Genitivedharmayyadīkṣitasya dharmayyadīkṣitayoḥ dharmayyadīkṣitānām
Locativedharmayyadīkṣite dharmayyadīkṣitayoḥ dharmayyadīkṣiteṣu

Compound dharmayyadīkṣita -

Adverb -dharmayyadīkṣitam -dharmayyadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria