Declension table of ?dharmayukta

Deva

NeuterSingularDualPlural
Nominativedharmayuktam dharmayukte dharmayuktāni
Vocativedharmayukta dharmayukte dharmayuktāni
Accusativedharmayuktam dharmayukte dharmayuktāni
Instrumentaldharmayuktena dharmayuktābhyām dharmayuktaiḥ
Dativedharmayuktāya dharmayuktābhyām dharmayuktebhyaḥ
Ablativedharmayuktāt dharmayuktābhyām dharmayuktebhyaḥ
Genitivedharmayuktasya dharmayuktayoḥ dharmayuktānām
Locativedharmayukte dharmayuktayoḥ dharmayukteṣu

Compound dharmayukta -

Adverb -dharmayuktam -dharmayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria