Declension table of ?dharmayu

Deva

NeuterSingularDualPlural
Nominativedharmayu dharmayuṇī dharmayūṇi
Vocativedharmayu dharmayuṇī dharmayūṇi
Accusativedharmayu dharmayuṇī dharmayūṇi
Instrumentaldharmayuṇā dharmayubhyām dharmayubhiḥ
Dativedharmayuṇe dharmayubhyām dharmayubhyaḥ
Ablativedharmayuṇaḥ dharmayubhyām dharmayubhyaḥ
Genitivedharmayuṇaḥ dharmayuṇoḥ dharmayūṇām
Locativedharmayuṇi dharmayuṇoḥ dharmayuṣu

Compound dharmayu -

Adverb -dharmayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria