Declension table of ?dharmayogeśvara

Deva

MasculineSingularDualPlural
Nominativedharmayogeśvaraḥ dharmayogeśvarau dharmayogeśvarāḥ
Vocativedharmayogeśvara dharmayogeśvarau dharmayogeśvarāḥ
Accusativedharmayogeśvaram dharmayogeśvarau dharmayogeśvarān
Instrumentaldharmayogeśvareṇa dharmayogeśvarābhyām dharmayogeśvaraiḥ dharmayogeśvarebhiḥ
Dativedharmayogeśvarāya dharmayogeśvarābhyām dharmayogeśvarebhyaḥ
Ablativedharmayogeśvarāt dharmayogeśvarābhyām dharmayogeśvarebhyaḥ
Genitivedharmayogeśvarasya dharmayogeśvarayoḥ dharmayogeśvarāṇām
Locativedharmayogeśvare dharmayogeśvarayoḥ dharmayogeśvareṣu

Compound dharmayogeśvara -

Adverb -dharmayogeśvaram -dharmayogeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria