Declension table of ?dharmavyatikrama

Deva

MasculineSingularDualPlural
Nominativedharmavyatikramaḥ dharmavyatikramau dharmavyatikramāḥ
Vocativedharmavyatikrama dharmavyatikramau dharmavyatikramāḥ
Accusativedharmavyatikramam dharmavyatikramau dharmavyatikramān
Instrumentaldharmavyatikrameṇa dharmavyatikramābhyām dharmavyatikramaiḥ dharmavyatikramebhiḥ
Dativedharmavyatikramāya dharmavyatikramābhyām dharmavyatikramebhyaḥ
Ablativedharmavyatikramāt dharmavyatikramābhyām dharmavyatikramebhyaḥ
Genitivedharmavyatikramasya dharmavyatikramayoḥ dharmavyatikramāṇām
Locativedharmavyatikrame dharmavyatikramayoḥ dharmavyatikrameṣu

Compound dharmavyatikrama -

Adverb -dharmavyatikramam -dharmavyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria