Declension table of dharmavyādha

Deva

MasculineSingularDualPlural
Nominativedharmavyādhaḥ dharmavyādhau dharmavyādhāḥ
Vocativedharmavyādha dharmavyādhau dharmavyādhāḥ
Accusativedharmavyādham dharmavyādhau dharmavyādhān
Instrumentaldharmavyādhena dharmavyādhābhyām dharmavyādhaiḥ dharmavyādhebhiḥ
Dativedharmavyādhāya dharmavyādhābhyām dharmavyādhebhyaḥ
Ablativedharmavyādhāt dharmavyādhābhyām dharmavyādhebhyaḥ
Genitivedharmavyādhasya dharmavyādhayoḥ dharmavyādhānām
Locativedharmavyādhe dharmavyādhayoḥ dharmavyādheṣu

Compound dharmavyādha -

Adverb -dharmavyādham -dharmavyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria