Declension table of ?dharmavivardhana

Deva

MasculineSingularDualPlural
Nominativedharmavivardhanaḥ dharmavivardhanau dharmavivardhanāḥ
Vocativedharmavivardhana dharmavivardhanau dharmavivardhanāḥ
Accusativedharmavivardhanam dharmavivardhanau dharmavivardhanān
Instrumentaldharmavivardhanena dharmavivardhanābhyām dharmavivardhanaiḥ dharmavivardhanebhiḥ
Dativedharmavivardhanāya dharmavivardhanābhyām dharmavivardhanebhyaḥ
Ablativedharmavivardhanāt dharmavivardhanābhyām dharmavivardhanebhyaḥ
Genitivedharmavivardhanasya dharmavivardhanayoḥ dharmavivardhanānām
Locativedharmavivardhane dharmavivardhanayoḥ dharmavivardhaneṣu

Compound dharmavivardhana -

Adverb -dharmavivardhanam -dharmavivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria