Declension table of ?dharmavivaraṇa

Deva

NeuterSingularDualPlural
Nominativedharmavivaraṇam dharmavivaraṇe dharmavivaraṇāni
Vocativedharmavivaraṇa dharmavivaraṇe dharmavivaraṇāni
Accusativedharmavivaraṇam dharmavivaraṇe dharmavivaraṇāni
Instrumentaldharmavivaraṇena dharmavivaraṇābhyām dharmavivaraṇaiḥ
Dativedharmavivaraṇāya dharmavivaraṇābhyām dharmavivaraṇebhyaḥ
Ablativedharmavivaraṇāt dharmavivaraṇābhyām dharmavivaraṇebhyaḥ
Genitivedharmavivaraṇasya dharmavivaraṇayoḥ dharmavivaraṇānām
Locativedharmavivaraṇe dharmavivaraṇayoḥ dharmavivaraṇeṣu

Compound dharmavivaraṇa -

Adverb -dharmavivaraṇam -dharmavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria