Declension table of ?dharmavirodhavat

Deva

NeuterSingularDualPlural
Nominativedharmavirodhavat dharmavirodhavantī dharmavirodhavatī dharmavirodhavanti
Vocativedharmavirodhavat dharmavirodhavantī dharmavirodhavatī dharmavirodhavanti
Accusativedharmavirodhavat dharmavirodhavantī dharmavirodhavatī dharmavirodhavanti
Instrumentaldharmavirodhavatā dharmavirodhavadbhyām dharmavirodhavadbhiḥ
Dativedharmavirodhavate dharmavirodhavadbhyām dharmavirodhavadbhyaḥ
Ablativedharmavirodhavataḥ dharmavirodhavadbhyām dharmavirodhavadbhyaḥ
Genitivedharmavirodhavataḥ dharmavirodhavatoḥ dharmavirodhavatām
Locativedharmavirodhavati dharmavirodhavatoḥ dharmavirodhavatsu

Adverb -dharmavirodhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria