Declension table of ?dharmavidharman

Deva

NeuterSingularDualPlural
Nominativedharmavidharma dharmavidharmaṇī dharmavidharmāṇi
Vocativedharmavidharman dharmavidharma dharmavidharmaṇī dharmavidharmāṇi
Accusativedharmavidharma dharmavidharmaṇī dharmavidharmāṇi
Instrumentaldharmavidharmaṇā dharmavidharmabhyām dharmavidharmabhiḥ
Dativedharmavidharmaṇe dharmavidharmabhyām dharmavidharmabhyaḥ
Ablativedharmavidharmaṇaḥ dharmavidharmabhyām dharmavidharmabhyaḥ
Genitivedharmavidharmaṇaḥ dharmavidharmaṇoḥ dharmavidharmaṇām
Locativedharmavidharmaṇi dharmavidharmaṇoḥ dharmavidharmasu

Compound dharmavidharma -

Adverb -dharmavidharma -dharmavidharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria