Declension table of ?dharmavicārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmavicārasaṅgrahaḥ dharmavicārasaṅgrahau dharmavicārasaṅgrahāḥ
Vocativedharmavicārasaṅgraha dharmavicārasaṅgrahau dharmavicārasaṅgrahāḥ
Accusativedharmavicārasaṅgraham dharmavicārasaṅgrahau dharmavicārasaṅgrahān
Instrumentaldharmavicārasaṅgraheṇa dharmavicārasaṅgrahābhyām dharmavicārasaṅgrahaiḥ dharmavicārasaṅgrahebhiḥ
Dativedharmavicārasaṅgrahāya dharmavicārasaṅgrahābhyām dharmavicārasaṅgrahebhyaḥ
Ablativedharmavicārasaṅgrahāt dharmavicārasaṅgrahābhyām dharmavicārasaṅgrahebhyaḥ
Genitivedharmavicārasaṅgrahasya dharmavicārasaṅgrahayoḥ dharmavicārasaṅgrahāṇām
Locativedharmavicārasaṅgrahe dharmavicārasaṅgrahayoḥ dharmavicārasaṅgraheṣu

Compound dharmavicārasaṅgraha -

Adverb -dharmavicārasaṅgraham -dharmavicārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria