Declension table of ?dharmavatsalā

Deva

FeminineSingularDualPlural
Nominativedharmavatsalā dharmavatsale dharmavatsalāḥ
Vocativedharmavatsale dharmavatsale dharmavatsalāḥ
Accusativedharmavatsalām dharmavatsale dharmavatsalāḥ
Instrumentaldharmavatsalayā dharmavatsalābhyām dharmavatsalābhiḥ
Dativedharmavatsalāyai dharmavatsalābhyām dharmavatsalābhyaḥ
Ablativedharmavatsalāyāḥ dharmavatsalābhyām dharmavatsalābhyaḥ
Genitivedharmavatsalāyāḥ dharmavatsalayoḥ dharmavatsalānām
Locativedharmavatsalāyām dharmavatsalayoḥ dharmavatsalāsu

Adverb -dharmavatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria