Declension table of ?dharmavatsala

Deva

NeuterSingularDualPlural
Nominativedharmavatsalam dharmavatsale dharmavatsalāni
Vocativedharmavatsala dharmavatsale dharmavatsalāni
Accusativedharmavatsalam dharmavatsale dharmavatsalāni
Instrumentaldharmavatsalena dharmavatsalābhyām dharmavatsalaiḥ
Dativedharmavatsalāya dharmavatsalābhyām dharmavatsalebhyaḥ
Ablativedharmavatsalāt dharmavatsalābhyām dharmavatsalebhyaḥ
Genitivedharmavatsalasya dharmavatsalayoḥ dharmavatsalānām
Locativedharmavatsale dharmavatsalayoḥ dharmavatsaleṣu

Compound dharmavatsala -

Adverb -dharmavatsalam -dharmavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria