Declension table of ?dharmavatsala

Deva

MasculineSingularDualPlural
Nominativedharmavatsalaḥ dharmavatsalau dharmavatsalāḥ
Vocativedharmavatsala dharmavatsalau dharmavatsalāḥ
Accusativedharmavatsalam dharmavatsalau dharmavatsalān
Instrumentaldharmavatsalena dharmavatsalābhyām dharmavatsalaiḥ dharmavatsalebhiḥ
Dativedharmavatsalāya dharmavatsalābhyām dharmavatsalebhyaḥ
Ablativedharmavatsalāt dharmavatsalābhyām dharmavatsalebhyaḥ
Genitivedharmavatsalasya dharmavatsalayoḥ dharmavatsalānām
Locativedharmavatsale dharmavatsalayoḥ dharmavatsaleṣu

Compound dharmavatsala -

Adverb -dharmavatsalam -dharmavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria