Declension table of ?dharmavatī

Deva

FeminineSingularDualPlural
Nominativedharmavatī dharmavatyau dharmavatyaḥ
Vocativedharmavati dharmavatyau dharmavatyaḥ
Accusativedharmavatīm dharmavatyau dharmavatīḥ
Instrumentaldharmavatyā dharmavatībhyām dharmavatībhiḥ
Dativedharmavatyai dharmavatībhyām dharmavatībhyaḥ
Ablativedharmavatyāḥ dharmavatībhyām dharmavatībhyaḥ
Genitivedharmavatyāḥ dharmavatyoḥ dharmavatīnām
Locativedharmavatyām dharmavatyoḥ dharmavatīṣu

Compound dharmavati - dharmavatī -

Adverb -dharmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria