Declension table of dharmavat

Deva

NeuterSingularDualPlural
Nominativedharmavat dharmavantī dharmavatī dharmavanti
Vocativedharmavat dharmavantī dharmavatī dharmavanti
Accusativedharmavat dharmavantī dharmavatī dharmavanti
Instrumentaldharmavatā dharmavadbhyām dharmavadbhiḥ
Dativedharmavate dharmavadbhyām dharmavadbhyaḥ
Ablativedharmavataḥ dharmavadbhyām dharmavadbhyaḥ
Genitivedharmavataḥ dharmavatoḥ dharmavatām
Locativedharmavati dharmavatoḥ dharmavatsu

Adverb -dharmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria