Declension table of ?dharmavarman

Deva

NeuterSingularDualPlural
Nominativedharmavarma dharmavarmaṇī dharmavarmāṇi
Vocativedharmavarman dharmavarma dharmavarmaṇī dharmavarmāṇi
Accusativedharmavarma dharmavarmaṇī dharmavarmāṇi
Instrumentaldharmavarmaṇā dharmavarmabhyām dharmavarmabhiḥ
Dativedharmavarmaṇe dharmavarmabhyām dharmavarmabhyaḥ
Ablativedharmavarmaṇaḥ dharmavarmabhyām dharmavarmabhyaḥ
Genitivedharmavarmaṇaḥ dharmavarmaṇoḥ dharmavarmaṇām
Locativedharmavarmaṇi dharmavarmaṇoḥ dharmavarmasu

Compound dharmavarma -

Adverb -dharmavarma -dharmavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria