Declension table of ?dharmavaitaṃsika

Deva

MasculineSingularDualPlural
Nominativedharmavaitaṃsikaḥ dharmavaitaṃsikau dharmavaitaṃsikāḥ
Vocativedharmavaitaṃsika dharmavaitaṃsikau dharmavaitaṃsikāḥ
Accusativedharmavaitaṃsikam dharmavaitaṃsikau dharmavaitaṃsikān
Instrumentaldharmavaitaṃsikena dharmavaitaṃsikābhyām dharmavaitaṃsikaiḥ dharmavaitaṃsikebhiḥ
Dativedharmavaitaṃsikāya dharmavaitaṃsikābhyām dharmavaitaṃsikebhyaḥ
Ablativedharmavaitaṃsikāt dharmavaitaṃsikābhyām dharmavaitaṃsikebhyaḥ
Genitivedharmavaitaṃsikasya dharmavaitaṃsikayoḥ dharmavaitaṃsikānām
Locativedharmavaitaṃsike dharmavaitaṃsikayoḥ dharmavaitaṃsikeṣu

Compound dharmavaitaṃsika -

Adverb -dharmavaitaṃsikam -dharmavaitaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria