Declension table of ?dharmavāhana

Deva

MasculineSingularDualPlural
Nominativedharmavāhanaḥ dharmavāhanau dharmavāhanāḥ
Vocativedharmavāhana dharmavāhanau dharmavāhanāḥ
Accusativedharmavāhanam dharmavāhanau dharmavāhanān
Instrumentaldharmavāhanena dharmavāhanābhyām dharmavāhanaiḥ dharmavāhanebhiḥ
Dativedharmavāhanāya dharmavāhanābhyām dharmavāhanebhyaḥ
Ablativedharmavāhanāt dharmavāhanābhyām dharmavāhanebhyaḥ
Genitivedharmavāhanasya dharmavāhanayoḥ dharmavāhanānām
Locativedharmavāhane dharmavāhanayoḥ dharmavāhaneṣu

Compound dharmavāhana -

Adverb -dharmavāhanam -dharmavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria