Declension table of ?dharmavādinī

Deva

FeminineSingularDualPlural
Nominativedharmavādinī dharmavādinyau dharmavādinyaḥ
Vocativedharmavādini dharmavādinyau dharmavādinyaḥ
Accusativedharmavādinīm dharmavādinyau dharmavādinīḥ
Instrumentaldharmavādinyā dharmavādinībhyām dharmavādinībhiḥ
Dativedharmavādinyai dharmavādinībhyām dharmavādinībhyaḥ
Ablativedharmavādinyāḥ dharmavādinībhyām dharmavādinībhyaḥ
Genitivedharmavādinyāḥ dharmavādinyoḥ dharmavādinīnām
Locativedharmavādinyām dharmavādinyoḥ dharmavādinīṣu

Compound dharmavādini - dharmavādinī -

Adverb -dharmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria